Sanskrit tools

Sanskrit declension


Declension of गतवित्ता gatavittā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतवित्ता gatavittā
गतवित्ते gatavitte
गतवित्ताः gatavittāḥ
Vocative गतवित्ते gatavitte
गतवित्ते gatavitte
गतवित्ताः gatavittāḥ
Accusative गतवित्ताम् gatavittām
गतवित्ते gatavitte
गतवित्ताः gatavittāḥ
Instrumental गतवित्तया gatavittayā
गतवित्ताभ्याम् gatavittābhyām
गतवित्ताभिः gatavittābhiḥ
Dative गतवित्तायै gatavittāyai
गतवित्ताभ्याम् gatavittābhyām
गतवित्ताभ्यः gatavittābhyaḥ
Ablative गतवित्तायाः gatavittāyāḥ
गतवित्ताभ्याम् gatavittābhyām
गतवित्ताभ्यः gatavittābhyaḥ
Genitive गतवित्तायाः gatavittāyāḥ
गतवित्तयोः gatavittayoḥ
गतवित्तानाम् gatavittānām
Locative गतवित्तायाम् gatavittāyām
गतवित्तयोः gatavittayoḥ
गतवित्तासु gatavittāsu