Sanskrit tools

Sanskrit declension


Declension of गतविभव gatavibhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतविभवः gatavibhavaḥ
गतविभवौ gatavibhavau
गतविभवाः gatavibhavāḥ
Vocative गतविभव gatavibhava
गतविभवौ gatavibhavau
गतविभवाः gatavibhavāḥ
Accusative गतविभवम् gatavibhavam
गतविभवौ gatavibhavau
गतविभवान् gatavibhavān
Instrumental गतविभवेन gatavibhavena
गतविभवाभ्याम् gatavibhavābhyām
गतविभवैः gatavibhavaiḥ
Dative गतविभवाय gatavibhavāya
गतविभवाभ्याम् gatavibhavābhyām
गतविभवेभ्यः gatavibhavebhyaḥ
Ablative गतविभवात् gatavibhavāt
गतविभवाभ्याम् gatavibhavābhyām
गतविभवेभ्यः gatavibhavebhyaḥ
Genitive गतविभवस्य gatavibhavasya
गतविभवयोः gatavibhavayoḥ
गतविभवानाम् gatavibhavānām
Locative गतविभवे gatavibhave
गतविभवयोः gatavibhavayoḥ
गतविभवेषु gatavibhaveṣu