| Singular | Dual | Plural |
Nominative |
गतविभवः
gatavibhavaḥ
|
गतविभवौ
gatavibhavau
|
गतविभवाः
gatavibhavāḥ
|
Vocative |
गतविभव
gatavibhava
|
गतविभवौ
gatavibhavau
|
गतविभवाः
gatavibhavāḥ
|
Accusative |
गतविभवम्
gatavibhavam
|
गतविभवौ
gatavibhavau
|
गतविभवान्
gatavibhavān
|
Instrumental |
गतविभवेन
gatavibhavena
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवैः
gatavibhavaiḥ
|
Dative |
गतविभवाय
gatavibhavāya
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवेभ्यः
gatavibhavebhyaḥ
|
Ablative |
गतविभवात्
gatavibhavāt
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवेभ्यः
gatavibhavebhyaḥ
|
Genitive |
गतविभवस्य
gatavibhavasya
|
गतविभवयोः
gatavibhavayoḥ
|
गतविभवानाम्
gatavibhavānām
|
Locative |
गतविभवे
gatavibhave
|
गतविभवयोः
gatavibhavayoḥ
|
गतविभवेषु
gatavibhaveṣu
|