Sanskrit tools

Sanskrit declension


Declension of गतवैर gatavaira, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतवैरम् gatavairam
गतवैरे gatavaire
गतवैराणि gatavairāṇi
Vocative गतवैर gatavaira
गतवैरे gatavaire
गतवैराणि gatavairāṇi
Accusative गतवैरम् gatavairam
गतवैरे gatavaire
गतवैराणि gatavairāṇi
Instrumental गतवैरेण gatavaireṇa
गतवैराभ्याम् gatavairābhyām
गतवैरैः gatavairaiḥ
Dative गतवैराय gatavairāya
गतवैराभ्याम् gatavairābhyām
गतवैरेभ्यः gatavairebhyaḥ
Ablative गतवैरात् gatavairāt
गतवैराभ्याम् gatavairābhyām
गतवैरेभ्यः gatavairebhyaḥ
Genitive गतवैरस्य gatavairasya
गतवैरयोः gatavairayoḥ
गतवैराणाम् gatavairāṇām
Locative गतवैरे gatavaire
गतवैरयोः gatavairayoḥ
गतवैरेषु gatavaireṣu