Singular | Dual | Plural | |
Nominative |
गतवैरम्
gatavairam |
गतवैरे
gatavaire |
गतवैराणि
gatavairāṇi |
Vocative |
गतवैर
gatavaira |
गतवैरे
gatavaire |
गतवैराणि
gatavairāṇi |
Accusative |
गतवैरम्
gatavairam |
गतवैरे
gatavaire |
गतवैराणि
gatavairāṇi |
Instrumental |
गतवैरेण
gatavaireṇa |
गतवैराभ्याम्
gatavairābhyām |
गतवैरैः
gatavairaiḥ |
Dative |
गतवैराय
gatavairāya |
गतवैराभ्याम्
gatavairābhyām |
गतवैरेभ्यः
gatavairebhyaḥ |
Ablative |
गतवैरात्
gatavairāt |
गतवैराभ्याम्
gatavairābhyām |
गतवैरेभ्यः
gatavairebhyaḥ |
Genitive |
गतवैरस्य
gatavairasya |
गतवैरयोः
gatavairayoḥ |
गतवैराणाम्
gatavairāṇām |
Locative |
गतवैरे
gatavaire |
गतवैरयोः
gatavairayoḥ |
गतवैरेषु
gatavaireṣu |