| Singular | Dual | Plural |
Nominative |
गतशैशवः
gataśaiśavaḥ
|
गतशैशवौ
gataśaiśavau
|
गतशैशवाः
gataśaiśavāḥ
|
Vocative |
गतशैशव
gataśaiśava
|
गतशैशवौ
gataśaiśavau
|
गतशैशवाः
gataśaiśavāḥ
|
Accusative |
गतशैशवम्
gataśaiśavam
|
गतशैशवौ
gataśaiśavau
|
गतशैशवान्
gataśaiśavān
|
Instrumental |
गतशैशवेन
gataśaiśavena
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवैः
gataśaiśavaiḥ
|
Dative |
गतशैशवाय
gataśaiśavāya
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवेभ्यः
gataśaiśavebhyaḥ
|
Ablative |
गतशैशवात्
gataśaiśavāt
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवेभ्यः
gataśaiśavebhyaḥ
|
Genitive |
गतशैशवस्य
gataśaiśavasya
|
गतशैशवयोः
gataśaiśavayoḥ
|
गतशैशवानाम्
gataśaiśavānām
|
Locative |
गतशैशवे
gataśaiśave
|
गतशैशवयोः
gataśaiśavayoḥ
|
गतशैशवेषु
gataśaiśaveṣu
|