Sanskrit tools

Sanskrit declension


Declension of गतशैशव gataśaiśava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतशैशवः gataśaiśavaḥ
गतशैशवौ gataśaiśavau
गतशैशवाः gataśaiśavāḥ
Vocative गतशैशव gataśaiśava
गतशैशवौ gataśaiśavau
गतशैशवाः gataśaiśavāḥ
Accusative गतशैशवम् gataśaiśavam
गतशैशवौ gataśaiśavau
गतशैशवान् gataśaiśavān
Instrumental गतशैशवेन gataśaiśavena
गतशैशवाभ्याम् gataśaiśavābhyām
गतशैशवैः gataśaiśavaiḥ
Dative गतशैशवाय gataśaiśavāya
गतशैशवाभ्याम् gataśaiśavābhyām
गतशैशवेभ्यः gataśaiśavebhyaḥ
Ablative गतशैशवात् gataśaiśavāt
गतशैशवाभ्याम् gataśaiśavābhyām
गतशैशवेभ्यः gataśaiśavebhyaḥ
Genitive गतशैशवस्य gataśaiśavasya
गतशैशवयोः gataśaiśavayoḥ
गतशैशवानाम् gataśaiśavānām
Locative गतशैशवे gataśaiśave
गतशैशवयोः gataśaiśavayoḥ
गतशैशवेषु gataśaiśaveṣu