Sanskrit tools

Sanskrit declension


Declension of गतश्रीक gataśrīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतश्रीकः gataśrīkaḥ
गतश्रीकौ gataśrīkau
गतश्रीकाः gataśrīkāḥ
Vocative गतश्रीक gataśrīka
गतश्रीकौ gataśrīkau
गतश्रीकाः gataśrīkāḥ
Accusative गतश्रीकम् gataśrīkam
गतश्रीकौ gataśrīkau
गतश्रीकान् gataśrīkān
Instrumental गतश्रीकेण gataśrīkeṇa
गतश्रीकाभ्याम् gataśrīkābhyām
गतश्रीकैः gataśrīkaiḥ
Dative गतश्रीकाय gataśrīkāya
गतश्रीकाभ्याम् gataśrīkābhyām
गतश्रीकेभ्यः gataśrīkebhyaḥ
Ablative गतश्रीकात् gataśrīkāt
गतश्रीकाभ्याम् gataśrīkābhyām
गतश्रीकेभ्यः gataśrīkebhyaḥ
Genitive गतश्रीकस्य gataśrīkasya
गतश्रीकयोः gataśrīkayoḥ
गतश्रीकाणाम् gataśrīkāṇām
Locative गतश्रीके gataśrīke
गतश्रीकयोः gataśrīkayoḥ
गतश्रीकेषु gataśrīkeṣu