Sanskrit tools

Sanskrit declension


Declension of गतसङ्गा gatasaṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसङ्गा gatasaṅgā
गतसङ्गे gatasaṅge
गतसङ्गाः gatasaṅgāḥ
Vocative गतसङ्गे gatasaṅge
गतसङ्गे gatasaṅge
गतसङ्गाः gatasaṅgāḥ
Accusative गतसङ्गाम् gatasaṅgām
गतसङ्गे gatasaṅge
गतसङ्गाः gatasaṅgāḥ
Instrumental गतसङ्गया gatasaṅgayā
गतसङ्गाभ्याम् gatasaṅgābhyām
गतसङ्गाभिः gatasaṅgābhiḥ
Dative गतसङ्गायै gatasaṅgāyai
गतसङ्गाभ्याम् gatasaṅgābhyām
गतसङ्गाभ्यः gatasaṅgābhyaḥ
Ablative गतसङ्गायाः gatasaṅgāyāḥ
गतसङ्गाभ्याम् gatasaṅgābhyām
गतसङ्गाभ्यः gatasaṅgābhyaḥ
Genitive गतसङ्गायाः gatasaṅgāyāḥ
गतसङ्गयोः gatasaṅgayoḥ
गतसङ्गानाम् gatasaṅgānām
Locative गतसङ्गायाम् gatasaṅgāyām
गतसङ्गयोः gatasaṅgayoḥ
गतसङ्गासु gatasaṅgāsu