Sanskrit tools

Sanskrit declension


Declension of गतसत्त्व gatasattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसत्त्वम् gatasattvam
गतसत्त्वे gatasattve
गतसत्त्वानि gatasattvāni
Vocative गतसत्त्व gatasattva
गतसत्त्वे gatasattve
गतसत्त्वानि gatasattvāni
Accusative गतसत्त्वम् gatasattvam
गतसत्त्वे gatasattve
गतसत्त्वानि gatasattvāni
Instrumental गतसत्त्वेन gatasattvena
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वैः gatasattvaiḥ
Dative गतसत्त्वाय gatasattvāya
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वेभ्यः gatasattvebhyaḥ
Ablative गतसत्त्वात् gatasattvāt
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वेभ्यः gatasattvebhyaḥ
Genitive गतसत्त्वस्य gatasattvasya
गतसत्त्वयोः gatasattvayoḥ
गतसत्त्वानाम् gatasattvānām
Locative गतसत्त्वे gatasattve
गतसत्त्वयोः gatasattvayoḥ
गतसत्त्वेषु gatasattveṣu