Sanskrit tools

Sanskrit declension


Declension of गतसंदेहा gatasaṁdehā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसंदेहा gatasaṁdehā
गतसंदेहे gatasaṁdehe
गतसंदेहाः gatasaṁdehāḥ
Vocative गतसंदेहे gatasaṁdehe
गतसंदेहे gatasaṁdehe
गतसंदेहाः gatasaṁdehāḥ
Accusative गतसंदेहाम् gatasaṁdehām
गतसंदेहे gatasaṁdehe
गतसंदेहाः gatasaṁdehāḥ
Instrumental गतसंदेहया gatasaṁdehayā
गतसंदेहाभ्याम् gatasaṁdehābhyām
गतसंदेहाभिः gatasaṁdehābhiḥ
Dative गतसंदेहायै gatasaṁdehāyai
गतसंदेहाभ्याम् gatasaṁdehābhyām
गतसंदेहाभ्यः gatasaṁdehābhyaḥ
Ablative गतसंदेहायाः gatasaṁdehāyāḥ
गतसंदेहाभ्याम् gatasaṁdehābhyām
गतसंदेहाभ्यः gatasaṁdehābhyaḥ
Genitive गतसंदेहायाः gatasaṁdehāyāḥ
गतसंदेहयोः gatasaṁdehayoḥ
गतसंदेहानाम् gatasaṁdehānām
Locative गतसंदेहायाम् gatasaṁdehāyām
गतसंदेहयोः gatasaṁdehayoḥ
गतसंदेहासु gatasaṁdehāsu