Sanskrit tools

Sanskrit declension


Declension of गतसन्नक gatasannaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसन्नकः gatasannakaḥ
गतसन्नकौ gatasannakau
गतसन्नकाः gatasannakāḥ
Vocative गतसन्नक gatasannaka
गतसन्नकौ gatasannakau
गतसन्नकाः gatasannakāḥ
Accusative गतसन्नकम् gatasannakam
गतसन्नकौ gatasannakau
गतसन्नकान् gatasannakān
Instrumental गतसन्नकेन gatasannakena
गतसन्नकाभ्याम् gatasannakābhyām
गतसन्नकैः gatasannakaiḥ
Dative गतसन्नकाय gatasannakāya
गतसन्नकाभ्याम् gatasannakābhyām
गतसन्नकेभ्यः gatasannakebhyaḥ
Ablative गतसन्नकात् gatasannakāt
गतसन्नकाभ्याम् gatasannakābhyām
गतसन्नकेभ्यः gatasannakebhyaḥ
Genitive गतसन्नकस्य gatasannakasya
गतसन्नकयोः gatasannakayoḥ
गतसन्नकानाम् gatasannakānām
Locative गतसन्नके gatasannake
गतसन्नकयोः gatasannakayoḥ
गतसन्नकेषु gatasannakeṣu