Sanskrit tools

Sanskrit declension


Declension of गतसाध्वस gatasādhvasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसाध्वसः gatasādhvasaḥ
गतसाध्वसौ gatasādhvasau
गतसाध्वसाः gatasādhvasāḥ
Vocative गतसाध्वस gatasādhvasa
गतसाध्वसौ gatasādhvasau
गतसाध्वसाः gatasādhvasāḥ
Accusative गतसाध्वसम् gatasādhvasam
गतसाध्वसौ gatasādhvasau
गतसाध्वसान् gatasādhvasān
Instrumental गतसाध्वसेन gatasādhvasena
गतसाध्वसाभ्याम् gatasādhvasābhyām
गतसाध्वसैः gatasādhvasaiḥ
Dative गतसाध्वसाय gatasādhvasāya
गतसाध्वसाभ्याम् gatasādhvasābhyām
गतसाध्वसेभ्यः gatasādhvasebhyaḥ
Ablative गतसाध्वसात् gatasādhvasāt
गतसाध्वसाभ्याम् gatasādhvasābhyām
गतसाध्वसेभ्यः gatasādhvasebhyaḥ
Genitive गतसाध्वसस्य gatasādhvasasya
गतसाध्वसयोः gatasādhvasayoḥ
गतसाध्वसानाम् gatasādhvasānām
Locative गतसाध्वसे gatasādhvase
गतसाध्वसयोः gatasādhvasayoḥ
गतसाध्वसेषु gatasādhvaseṣu