| Singular | Dual | Plural |
Nominative |
गतसाध्वसम्
gatasādhvasam
|
गतसाध्वसे
gatasādhvase
|
गतसाध्वसानि
gatasādhvasāni
|
Vocative |
गतसाध्वस
gatasādhvasa
|
गतसाध्वसे
gatasādhvase
|
गतसाध्वसानि
gatasādhvasāni
|
Accusative |
गतसाध्वसम्
gatasādhvasam
|
गतसाध्वसे
gatasādhvase
|
गतसाध्वसानि
gatasādhvasāni
|
Instrumental |
गतसाध्वसेन
gatasādhvasena
|
गतसाध्वसाभ्याम्
gatasādhvasābhyām
|
गतसाध्वसैः
gatasādhvasaiḥ
|
Dative |
गतसाध्वसाय
gatasādhvasāya
|
गतसाध्वसाभ्याम्
gatasādhvasābhyām
|
गतसाध्वसेभ्यः
gatasādhvasebhyaḥ
|
Ablative |
गतसाध्वसात्
gatasādhvasāt
|
गतसाध्वसाभ्याम्
gatasādhvasābhyām
|
गतसाध्वसेभ्यः
gatasādhvasebhyaḥ
|
Genitive |
गतसाध्वसस्य
gatasādhvasasya
|
गतसाध्वसयोः
gatasādhvasayoḥ
|
गतसाध्वसानाम्
gatasādhvasānām
|
Locative |
गतसाध्वसे
gatasādhvase
|
गतसाध्वसयोः
gatasādhvasayoḥ
|
गतसाध्वसेषु
gatasādhvaseṣu
|