| Singular | Dual | Plural |
Nominative |
गतसौहृदा
gatasauhṛdā
|
गतसौहृदे
gatasauhṛde
|
गतसौहृदाः
gatasauhṛdāḥ
|
Vocative |
गतसौहृदे
gatasauhṛde
|
गतसौहृदे
gatasauhṛde
|
गतसौहृदाः
gatasauhṛdāḥ
|
Accusative |
गतसौहृदाम्
gatasauhṛdām
|
गतसौहृदे
gatasauhṛde
|
गतसौहृदाः
gatasauhṛdāḥ
|
Instrumental |
गतसौहृदया
gatasauhṛdayā
|
गतसौहृदाभ्याम्
gatasauhṛdābhyām
|
गतसौहृदाभिः
gatasauhṛdābhiḥ
|
Dative |
गतसौहृदायै
gatasauhṛdāyai
|
गतसौहृदाभ्याम्
gatasauhṛdābhyām
|
गतसौहृदाभ्यः
gatasauhṛdābhyaḥ
|
Ablative |
गतसौहृदायाः
gatasauhṛdāyāḥ
|
गतसौहृदाभ्याम्
gatasauhṛdābhyām
|
गतसौहृदाभ्यः
gatasauhṛdābhyaḥ
|
Genitive |
गतसौहृदायाः
gatasauhṛdāyāḥ
|
गतसौहृदयोः
gatasauhṛdayoḥ
|
गतसौहृदानाम्
gatasauhṛdānām
|
Locative |
गतसौहृदायाम्
gatasauhṛdāyām
|
गतसौहृदयोः
gatasauhṛdayoḥ
|
गतसौहृदासु
gatasauhṛdāsu
|