Sanskrit tools

Sanskrit declension


Declension of गतसौहृदा gatasauhṛdā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसौहृदा gatasauhṛdā
गतसौहृदे gatasauhṛde
गतसौहृदाः gatasauhṛdāḥ
Vocative गतसौहृदे gatasauhṛde
गतसौहृदे gatasauhṛde
गतसौहृदाः gatasauhṛdāḥ
Accusative गतसौहृदाम् gatasauhṛdām
गतसौहृदे gatasauhṛde
गतसौहृदाः gatasauhṛdāḥ
Instrumental गतसौहृदया gatasauhṛdayā
गतसौहृदाभ्याम् gatasauhṛdābhyām
गतसौहृदाभिः gatasauhṛdābhiḥ
Dative गतसौहृदायै gatasauhṛdāyai
गतसौहृदाभ्याम् gatasauhṛdābhyām
गतसौहृदाभ्यः gatasauhṛdābhyaḥ
Ablative गतसौहृदायाः gatasauhṛdāyāḥ
गतसौहृदाभ्याम् gatasauhṛdābhyām
गतसौहृदाभ्यः gatasauhṛdābhyaḥ
Genitive गतसौहृदायाः gatasauhṛdāyāḥ
गतसौहृदयोः gatasauhṛdayoḥ
गतसौहृदानाम् gatasauhṛdānām
Locative गतसौहृदायाम् gatasauhṛdāyām
गतसौहृदयोः gatasauhṛdayoḥ
गतसौहृदासु gatasauhṛdāsu