Sanskrit tools

Sanskrit declension


Declension of गतसौहृद gatasauhṛda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसौहृदम् gatasauhṛdam
गतसौहृदे gatasauhṛde
गतसौहृदानि gatasauhṛdāni
Vocative गतसौहृद gatasauhṛda
गतसौहृदे gatasauhṛde
गतसौहृदानि gatasauhṛdāni
Accusative गतसौहृदम् gatasauhṛdam
गतसौहृदे gatasauhṛde
गतसौहृदानि gatasauhṛdāni
Instrumental गतसौहृदेन gatasauhṛdena
गतसौहृदाभ्याम् gatasauhṛdābhyām
गतसौहृदैः gatasauhṛdaiḥ
Dative गतसौहृदाय gatasauhṛdāya
गतसौहृदाभ्याम् gatasauhṛdābhyām
गतसौहृदेभ्यः gatasauhṛdebhyaḥ
Ablative गतसौहृदात् gatasauhṛdāt
गतसौहृदाभ्याम् gatasauhṛdābhyām
गतसौहृदेभ्यः gatasauhṛdebhyaḥ
Genitive गतसौहृदस्य gatasauhṛdasya
गतसौहृदयोः gatasauhṛdayoḥ
गतसौहृदानाम् gatasauhṛdānām
Locative गतसौहृदे gatasauhṛde
गतसौहृदयोः gatasauhṛdayoḥ
गतसौहृदेषु gatasauhṛdeṣu