Sanskrit tools

Sanskrit declension


Declension of गतस्वार्थ gatasvārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतस्वार्थः gatasvārthaḥ
गतस्वार्थौ gatasvārthau
गतस्वार्थाः gatasvārthāḥ
Vocative गतस्वार्थ gatasvārtha
गतस्वार्थौ gatasvārthau
गतस्वार्थाः gatasvārthāḥ
Accusative गतस्वार्थम् gatasvārtham
गतस्वार्थौ gatasvārthau
गतस्वार्थान् gatasvārthān
Instrumental गतस्वार्थेन gatasvārthena
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थैः gatasvārthaiḥ
Dative गतस्वार्थाय gatasvārthāya
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थेभ्यः gatasvārthebhyaḥ
Ablative गतस्वार्थात् gatasvārthāt
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थेभ्यः gatasvārthebhyaḥ
Genitive गतस्वार्थस्य gatasvārthasya
गतस्वार्थयोः gatasvārthayoḥ
गतस्वार्थानाम् gatasvārthānām
Locative गतस्वार्थे gatasvārthe
गतस्वार्थयोः gatasvārthayoḥ
गतस्वार्थेषु gatasvārtheṣu