Sanskrit tools

Sanskrit declension


Declension of गतस्वार्था gatasvārthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतस्वार्था gatasvārthā
गतस्वार्थे gatasvārthe
गतस्वार्थाः gatasvārthāḥ
Vocative गतस्वार्थे gatasvārthe
गतस्वार्थे gatasvārthe
गतस्वार्थाः gatasvārthāḥ
Accusative गतस्वार्थाम् gatasvārthām
गतस्वार्थे gatasvārthe
गतस्वार्थाः gatasvārthāḥ
Instrumental गतस्वार्थया gatasvārthayā
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थाभिः gatasvārthābhiḥ
Dative गतस्वार्थायै gatasvārthāyai
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थाभ्यः gatasvārthābhyaḥ
Ablative गतस्वार्थायाः gatasvārthāyāḥ
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थाभ्यः gatasvārthābhyaḥ
Genitive गतस्वार्थायाः gatasvārthāyāḥ
गतस्वार्थयोः gatasvārthayoḥ
गतस्वार्थानाम् gatasvārthānām
Locative गतस्वार्थायाम् gatasvārthāyām
गतस्वार्थयोः gatasvārthayoḥ
गतस्वार्थासु gatasvārthāsu