Sanskrit tools

Sanskrit declension


Declension of गताक्ष gatākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गताक्षः gatākṣaḥ
गताक्षौ gatākṣau
गताक्षाः gatākṣāḥ
Vocative गताक्ष gatākṣa
गताक्षौ gatākṣau
गताक्षाः gatākṣāḥ
Accusative गताक्षम् gatākṣam
गताक्षौ gatākṣau
गताक्षान् gatākṣān
Instrumental गताक्षेण gatākṣeṇa
गताक्षाभ्याम् gatākṣābhyām
गताक्षैः gatākṣaiḥ
Dative गताक्षाय gatākṣāya
गताक्षाभ्याम् gatākṣābhyām
गताक्षेभ्यः gatākṣebhyaḥ
Ablative गताक्षात् gatākṣāt
गताक्षाभ्याम् gatākṣābhyām
गताक्षेभ्यः gatākṣebhyaḥ
Genitive गताक्षस्य gatākṣasya
गताक्षयोः gatākṣayoḥ
गताक्षाणाम् gatākṣāṇām
Locative गताक्षे gatākṣe
गताक्षयोः gatākṣayoḥ
गताक्षेषु gatākṣeṣu