Sanskrit tools

Sanskrit declension


Declension of गताक्षा gatākṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गताक्षा gatākṣā
गताक्षे gatākṣe
गताक्षाः gatākṣāḥ
Vocative गताक्षे gatākṣe
गताक्षे gatākṣe
गताक्षाः gatākṣāḥ
Accusative गताक्षाम् gatākṣām
गताक्षे gatākṣe
गताक्षाः gatākṣāḥ
Instrumental गताक्षया gatākṣayā
गताक्षाभ्याम् gatākṣābhyām
गताक्षाभिः gatākṣābhiḥ
Dative गताक्षायै gatākṣāyai
गताक्षाभ्याम् gatākṣābhyām
गताक्षाभ्यः gatākṣābhyaḥ
Ablative गताक्षायाः gatākṣāyāḥ
गताक्षाभ्याम् gatākṣābhyām
गताक्षाभ्यः gatākṣābhyaḥ
Genitive गताक्षायाः gatākṣāyāḥ
गताक्षयोः gatākṣayoḥ
गताक्षाणाम् gatākṣāṇām
Locative गताक्षायाम् gatākṣāyām
गताक्षयोः gatākṣayoḥ
गताक्षासु gatākṣāsu