Singular | Dual | Plural | |
Nominative |
गताधिः
gatādhiḥ |
गताधी
gatādhī |
गताधयः
gatādhayaḥ |
Vocative |
गताधे
gatādhe |
गताधी
gatādhī |
गताधयः
gatādhayaḥ |
Accusative |
गताधिम्
gatādhim |
गताधी
gatādhī |
गताधीन्
gatādhīn |
Instrumental |
गताधिना
gatādhinā |
गताधिभ्याम्
gatādhibhyām |
गताधिभिः
gatādhibhiḥ |
Dative |
गताधये
gatādhaye |
गताधिभ्याम्
gatādhibhyām |
गताधिभ्यः
gatādhibhyaḥ |
Ablative |
गताधेः
gatādheḥ |
गताधिभ्याम्
gatādhibhyām |
गताधिभ्यः
gatādhibhyaḥ |
Genitive |
गताधेः
gatādheḥ |
गताध्योः
gatādhyoḥ |
गताधीनाम्
gatādhīnām |
Locative |
गताधौ
gatādhau |
गताध्योः
gatādhyoḥ |
गताधिषु
gatādhiṣu |