Sanskrit tools

Sanskrit declension


Declension of गताधि gatādhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गताधिः gatādhiḥ
गताधी gatādhī
गताधयः gatādhayaḥ
Vocative गताधे gatādhe
गताधी gatādhī
गताधयः gatādhayaḥ
Accusative गताधिम् gatādhim
गताधी gatādhī
गताधीन् gatādhīn
Instrumental गताधिना gatādhinā
गताधिभ्याम् gatādhibhyām
गताधिभिः gatādhibhiḥ
Dative गताधये gatādhaye
गताधिभ्याम् gatādhibhyām
गताधिभ्यः gatādhibhyaḥ
Ablative गताधेः gatādheḥ
गताधिभ्याम् gatādhibhyām
गताधिभ्यः gatādhibhyaḥ
Genitive गताधेः gatādheḥ
गताध्योः gatādhyoḥ
गताधीनाम् gatādhīnām
Locative गताधौ gatādhau
गताध्योः gatādhyoḥ
गताधिषु gatādhiṣu