Singular | Dual | Plural | |
Nominative |
गताधिः
gatādhiḥ |
गताधी
gatādhī |
गताधयः
gatādhayaḥ |
Vocative |
गताधे
gatādhe |
गताधी
gatādhī |
गताधयः
gatādhayaḥ |
Accusative |
गताधिम्
gatādhim |
गताधी
gatādhī |
गताधीः
gatādhīḥ |
Instrumental |
गताध्या
gatādhyā |
गताधिभ्याम्
gatādhibhyām |
गताधिभिः
gatādhibhiḥ |
Dative |
गताधये
gatādhaye गताध्यै gatādhyai |
गताधिभ्याम्
gatādhibhyām |
गताधिभ्यः
gatādhibhyaḥ |
Ablative |
गताधेः
gatādheḥ गताध्याः gatādhyāḥ |
गताधिभ्याम्
gatādhibhyām |
गताधिभ्यः
gatādhibhyaḥ |
Genitive |
गताधेः
gatādheḥ गताध्याः gatādhyāḥ |
गताध्योः
gatādhyoḥ |
गताधीनाम्
gatādhīnām |
Locative |
गताधौ
gatādhau गताध्याम् gatādhyām |
गताध्योः
gatādhyoḥ |
गताधिषु
gatādhiṣu |