Singular | Dual | Plural | |
Nominative |
गताध्व
gatādhva |
गताध्वनी
gatādhvanī |
गताध्वानि
gatādhvāni |
Vocative |
गताध्व
gatādhva गताध्वन् gatādhvan |
गताध्वनी
gatādhvanī |
गताध्वानि
gatādhvāni |
Accusative |
गताध्व
gatādhva |
गताध्वनी
gatādhvanī |
गताध्वानि
gatādhvāni |
Instrumental |
गताध्वना
gatādhvanā |
गताध्वभ्याम्
gatādhvabhyām |
गताध्वभिः
gatādhvabhiḥ |
Dative |
गताध्वने
gatādhvane |
गताध्वभ्याम्
gatādhvabhyām |
गताध्वभ्यः
gatādhvabhyaḥ |
Ablative |
गताध्वनः
gatādhvanaḥ |
गताध्वभ्याम्
gatādhvabhyām |
गताध्वभ्यः
gatādhvabhyaḥ |
Genitive |
गताध्वनः
gatādhvanaḥ |
गताध्वनोः
gatādhvanoḥ |
गताध्वनाम्
gatādhvanām |
Locative |
गताध्वनि
gatādhvani गताधनि gatādhani |
गताध्वनोः
gatādhvanoḥ |
गताध्वसु
gatādhvasu |