Sanskrit tools

Sanskrit declension


Declension of गताध्वन् gatādhvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative गताध्व gatādhva
गताध्वनी gatādhvanī
गताध्वानि gatādhvāni
Vocative गताध्व gatādhva
गताध्वन् gatādhvan
गताध्वनी gatādhvanī
गताध्वानि gatādhvāni
Accusative गताध्व gatādhva
गताध्वनी gatādhvanī
गताध्वानि gatādhvāni
Instrumental गताध्वना gatādhvanā
गताध्वभ्याम् gatādhvabhyām
गताध्वभिः gatādhvabhiḥ
Dative गताध्वने gatādhvane
गताध्वभ्याम् gatādhvabhyām
गताध्वभ्यः gatādhvabhyaḥ
Ablative गताध्वनः gatādhvanaḥ
गताध्वभ्याम् gatādhvabhyām
गताध्वभ्यः gatādhvabhyaḥ
Genitive गताध्वनः gatādhvanaḥ
गताध्वनोः gatādhvanoḥ
गताध्वनाम् gatādhvanām
Locative गताध्वनि gatādhvani
गताधनि gatādhani
गताध्वनोः gatādhvanoḥ
गताध्वसु gatādhvasu