Singular | Dual | Plural | |
Nominative |
गताध्वा
gatādhvā |
गताध्वे
gatādhve |
गताध्वाः
gatādhvāḥ |
Vocative |
गताध्वे
gatādhve |
गताध्वे
gatādhve |
गताध्वाः
gatādhvāḥ |
Accusative |
गताध्वाम्
gatādhvām |
गताध्वे
gatādhve |
गताध्वाः
gatādhvāḥ |
Instrumental |
गताध्वया
gatādhvayā |
गताध्वाभ्याम्
gatādhvābhyām |
गताध्वाभिः
gatādhvābhiḥ |
Dative |
गताध्वायै
gatādhvāyai |
गताध्वाभ्याम्
gatādhvābhyām |
गताध्वाभ्यः
gatādhvābhyaḥ |
Ablative |
गताध्वायाः
gatādhvāyāḥ |
गताध्वाभ्याम्
gatādhvābhyām |
गताध्वाभ्यः
gatādhvābhyaḥ |
Genitive |
गताध्वायाः
gatādhvāyāḥ |
गताध्वयोः
gatādhvayoḥ |
गताध्वानाम्
gatādhvānām |
Locative |
गताध्वायाम्
gatādhvāyām |
गताध्वयोः
gatādhvayoḥ |
गताध्वासु
gatādhvāsu |