Sanskrit tools

Sanskrit declension


Declension of गताध्वा gatādhvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गताध्वा gatādhvā
गताध्वे gatādhve
गताध्वाः gatādhvāḥ
Vocative गताध्वे gatādhve
गताध्वे gatādhve
गताध्वाः gatādhvāḥ
Accusative गताध्वाम् gatādhvām
गताध्वे gatādhve
गताध्वाः gatādhvāḥ
Instrumental गताध्वया gatādhvayā
गताध्वाभ्याम् gatādhvābhyām
गताध्वाभिः gatādhvābhiḥ
Dative गताध्वायै gatādhvāyai
गताध्वाभ्याम् gatādhvābhyām
गताध्वाभ्यः gatādhvābhyaḥ
Ablative गताध्वायाः gatādhvāyāḥ
गताध्वाभ्याम् gatādhvābhyām
गताध्वाभ्यः gatādhvābhyaḥ
Genitive गताध्वायाः gatādhvāyāḥ
गताध्वयोः gatādhvayoḥ
गताध्वानाम् gatādhvānām
Locative गताध्वायाम् gatādhvāyām
गताध्वयोः gatādhvayoḥ
गताध्वासु gatādhvāsu