Sanskrit tools

Sanskrit declension


Declension of गतायाता gatāyātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतायाता gatāyātā
गतायाते gatāyāte
गतायाताः gatāyātāḥ
Vocative गतायाते gatāyāte
गतायाते gatāyāte
गतायाताः gatāyātāḥ
Accusative गतायाताम् gatāyātām
गतायाते gatāyāte
गतायाताः gatāyātāḥ
Instrumental गतायातया gatāyātayā
गतायाताभ्याम् gatāyātābhyām
गतायाताभिः gatāyātābhiḥ
Dative गतायातायै gatāyātāyai
गतायाताभ्याम् gatāyātābhyām
गतायाताभ्यः gatāyātābhyaḥ
Ablative गतायातायाः gatāyātāyāḥ
गतायाताभ्याम् gatāyātābhyām
गतायाताभ्यः gatāyātābhyaḥ
Genitive गतायातायाः gatāyātāyāḥ
गतायातयोः gatāyātayoḥ
गतायातानाम् gatāyātānām
Locative गतायातायाम् gatāyātāyām
गतायातयोः gatāyātayoḥ
गतायातासु gatāyātāsu