Singular | Dual | Plural | |
Nominative |
गतायाता
gatāyātā |
गतायाते
gatāyāte |
गतायाताः
gatāyātāḥ |
Vocative |
गतायाते
gatāyāte |
गतायाते
gatāyāte |
गतायाताः
gatāyātāḥ |
Accusative |
गतायाताम्
gatāyātām |
गतायाते
gatāyāte |
गतायाताः
gatāyātāḥ |
Instrumental |
गतायातया
gatāyātayā |
गतायाताभ्याम्
gatāyātābhyām |
गतायाताभिः
gatāyātābhiḥ |
Dative |
गतायातायै
gatāyātāyai |
गतायाताभ्याम्
gatāyātābhyām |
गतायाताभ्यः
gatāyātābhyaḥ |
Ablative |
गतायातायाः
gatāyātāyāḥ |
गतायाताभ्याम्
gatāyātābhyām |
गतायाताभ्यः
gatāyātābhyaḥ |
Genitive |
गतायातायाः
gatāyātāyāḥ |
गतायातयोः
gatāyātayoḥ |
गतायातानाम्
gatāyātānām |
Locative |
गतायातायाम्
gatāyātāyām |
गतायातयोः
gatāyātayoḥ |
गतायातासु
gatāyātāsu |