| Singular | Dual | Plural |
Nominative |
गतार्तवा
gatārtavā
|
गतार्तवे
gatārtave
|
गतार्तवाः
gatārtavāḥ
|
Vocative |
गतार्तवे
gatārtave
|
गतार्तवे
gatārtave
|
गतार्तवाः
gatārtavāḥ
|
Accusative |
गतार्तवाम्
gatārtavām
|
गतार्तवे
gatārtave
|
गतार्तवाः
gatārtavāḥ
|
Instrumental |
गतार्तवया
gatārtavayā
|
गतार्तवाभ्याम्
gatārtavābhyām
|
गतार्तवाभिः
gatārtavābhiḥ
|
Dative |
गतार्तवायै
gatārtavāyai
|
गतार्तवाभ्याम्
gatārtavābhyām
|
गतार्तवाभ्यः
gatārtavābhyaḥ
|
Ablative |
गतार्तवायाः
gatārtavāyāḥ
|
गतार्तवाभ्याम्
gatārtavābhyām
|
गतार्तवाभ्यः
gatārtavābhyaḥ
|
Genitive |
गतार्तवायाः
gatārtavāyāḥ
|
गतार्तवयोः
gatārtavayoḥ
|
गतार्तवानाम्
gatārtavānām
|
Locative |
गतार्तवायाम्
gatārtavāyām
|
गतार्तवयोः
gatārtavayoḥ
|
गतार्तवासु
gatārtavāsu
|