Sanskrit tools

Sanskrit declension


Declension of गतार्तवा gatārtavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतार्तवा gatārtavā
गतार्तवे gatārtave
गतार्तवाः gatārtavāḥ
Vocative गतार्तवे gatārtave
गतार्तवे gatārtave
गतार्तवाः gatārtavāḥ
Accusative गतार्तवाम् gatārtavām
गतार्तवे gatārtave
गतार्तवाः gatārtavāḥ
Instrumental गतार्तवया gatārtavayā
गतार्तवाभ्याम् gatārtavābhyām
गतार्तवाभिः gatārtavābhiḥ
Dative गतार्तवायै gatārtavāyai
गतार्तवाभ्याम् gatārtavābhyām
गतार्तवाभ्यः gatārtavābhyaḥ
Ablative गतार्तवायाः gatārtavāyāḥ
गतार्तवाभ्याम् gatārtavābhyām
गतार्तवाभ्यः gatārtavābhyaḥ
Genitive गतार्तवायाः gatārtavāyāḥ
गतार्तवयोः gatārtavayoḥ
गतार्तवानाम् gatārtavānām
Locative गतार्तवायाम् gatārtavāyām
गतार्तवयोः gatārtavayoḥ
गतार्तवासु gatārtavāsu