Sanskrit tools

Sanskrit declension


Declension of गतार्थ gatārtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतार्थम् gatārtham
गतार्थे gatārthe
गतार्थानि gatārthāni
Vocative गतार्थ gatārtha
गतार्थे gatārthe
गतार्थानि gatārthāni
Accusative गतार्थम् gatārtham
गतार्थे gatārthe
गतार्थानि gatārthāni
Instrumental गतार्थेन gatārthena
गतार्थाभ्याम् gatārthābhyām
गतार्थैः gatārthaiḥ
Dative गतार्थाय gatārthāya
गतार्थाभ्याम् gatārthābhyām
गतार्थेभ्यः gatārthebhyaḥ
Ablative गतार्थात् gatārthāt
गतार्थाभ्याम् gatārthābhyām
गतार्थेभ्यः gatārthebhyaḥ
Genitive गतार्थस्य gatārthasya
गतार्थयोः gatārthayoḥ
गतार्थानाम् gatārthānām
Locative गतार्थे gatārthe
गतार्थयोः gatārthayoḥ
गतार्थेषु gatārtheṣu