Sanskrit tools

Sanskrit declension


Declension of गतासु gatāsu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतासुः gatāsuḥ
गतासू gatāsū
गतासवः gatāsavaḥ
Vocative गतासो gatāso
गतासू gatāsū
गतासवः gatāsavaḥ
Accusative गतासुम् gatāsum
गतासू gatāsū
गतासून् gatāsūn
Instrumental गतासुना gatāsunā
गतासुभ्याम् gatāsubhyām
गतासुभिः gatāsubhiḥ
Dative गतासवे gatāsave
गतासुभ्याम् gatāsubhyām
गतासुभ्यः gatāsubhyaḥ
Ablative गतासोः gatāsoḥ
गतासुभ्याम् gatāsubhyām
गतासुभ्यः gatāsubhyaḥ
Genitive गतासोः gatāsoḥ
गतास्वोः gatāsvoḥ
गतासूनाम् gatāsūnām
Locative गतासौ gatāsau
गतास्वोः gatāsvoḥ
गतासुषु gatāsuṣu