Sanskrit tools

Sanskrit declension


Declension of गतासु gatāsu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतासुः gatāsuḥ
गतासू gatāsū
गतासवः gatāsavaḥ
Vocative गतासो gatāso
गतासू gatāsū
गतासवः gatāsavaḥ
Accusative गतासुम् gatāsum
गतासू gatāsū
गतासूः gatāsūḥ
Instrumental गतास्वा gatāsvā
गतासुभ्याम् gatāsubhyām
गतासुभिः gatāsubhiḥ
Dative गतासवे gatāsave
गतास्वै gatāsvai
गतासुभ्याम् gatāsubhyām
गतासुभ्यः gatāsubhyaḥ
Ablative गतासोः gatāsoḥ
गतास्वाः gatāsvāḥ
गतासुभ्याम् gatāsubhyām
गतासुभ्यः gatāsubhyaḥ
Genitive गतासोः gatāsoḥ
गतास्वाः gatāsvāḥ
गतास्वोः gatāsvoḥ
गतासूनाम् gatāsūnām
Locative गतासौ gatāsau
गतास्वाम् gatāsvām
गतास्वोः gatāsvoḥ
गतासुषु gatāsuṣu