Singular | Dual | Plural | |
Nominative |
गतासुः
gatāsuḥ |
गतासू
gatāsū |
गतासवः
gatāsavaḥ |
Vocative |
गतासो
gatāso |
गतासू
gatāsū |
गतासवः
gatāsavaḥ |
Accusative |
गतासुम्
gatāsum |
गतासू
gatāsū |
गतासूः
gatāsūḥ |
Instrumental |
गतास्वा
gatāsvā |
गतासुभ्याम्
gatāsubhyām |
गतासुभिः
gatāsubhiḥ |
Dative |
गतासवे
gatāsave गतास्वै gatāsvai |
गतासुभ्याम्
gatāsubhyām |
गतासुभ्यः
gatāsubhyaḥ |
Ablative |
गतासोः
gatāsoḥ गतास्वाः gatāsvāḥ |
गतासुभ्याम्
gatāsubhyām |
गतासुभ्यः
gatāsubhyaḥ |
Genitive |
गतासोः
gatāsoḥ गतास्वाः gatāsvāḥ |
गतास्वोः
gatāsvoḥ |
गतासूनाम्
gatāsūnām |
Locative |
गतासौ
gatāsau गतास्वाम् gatāsvām |
गतास्वोः
gatāsvoḥ |
गतासुषु
gatāsuṣu |