Sanskrit tools

Sanskrit declension


Declension of गतासु gatāsu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतासु gatāsu
गतासुनी gatāsunī
गतासूनि gatāsūni
Vocative गतासो gatāso
गतासु gatāsu
गतासुनी gatāsunī
गतासूनि gatāsūni
Accusative गतासु gatāsu
गतासुनी gatāsunī
गतासूनि gatāsūni
Instrumental गतासुना gatāsunā
गतासुभ्याम् gatāsubhyām
गतासुभिः gatāsubhiḥ
Dative गतासुने gatāsune
गतासुभ्याम् gatāsubhyām
गतासुभ्यः gatāsubhyaḥ
Ablative गतासुनः gatāsunaḥ
गतासुभ्याम् gatāsubhyām
गतासुभ्यः gatāsubhyaḥ
Genitive गतासुनः gatāsunaḥ
गतासुनोः gatāsunoḥ
गतासूनाम् gatāsūnām
Locative गतासुनि gatāsuni
गतासुनोः gatāsunoḥ
गतासुषु gatāsuṣu