Sanskrit tools

Sanskrit declension


Declension of गतोत्साह gatotsāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतोत्साहः gatotsāhaḥ
गतोत्साहौ gatotsāhau
गतोत्साहाः gatotsāhāḥ
Vocative गतोत्साह gatotsāha
गतोत्साहौ gatotsāhau
गतोत्साहाः gatotsāhāḥ
Accusative गतोत्साहम् gatotsāham
गतोत्साहौ gatotsāhau
गतोत्साहान् gatotsāhān
Instrumental गतोत्साहेन gatotsāhena
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहैः gatotsāhaiḥ
Dative गतोत्साहाय gatotsāhāya
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहेभ्यः gatotsāhebhyaḥ
Ablative गतोत्साहात् gatotsāhāt
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहेभ्यः gatotsāhebhyaḥ
Genitive गतोत्साहस्य gatotsāhasya
गतोत्साहयोः gatotsāhayoḥ
गतोत्साहानाम् gatotsāhānām
Locative गतोत्साहे gatotsāhe
गतोत्साहयोः gatotsāhayoḥ
गतोत्साहेषु gatotsāheṣu