Sanskrit tools

Sanskrit declension


Declension of गतोत्साहा gatotsāhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतोत्साहा gatotsāhā
गतोत्साहे gatotsāhe
गतोत्साहाः gatotsāhāḥ
Vocative गतोत्साहे gatotsāhe
गतोत्साहे gatotsāhe
गतोत्साहाः gatotsāhāḥ
Accusative गतोत्साहाम् gatotsāhām
गतोत्साहे gatotsāhe
गतोत्साहाः gatotsāhāḥ
Instrumental गतोत्साहया gatotsāhayā
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहाभिः gatotsāhābhiḥ
Dative गतोत्साहायै gatotsāhāyai
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहाभ्यः gatotsāhābhyaḥ
Ablative गतोत्साहायाः gatotsāhāyāḥ
गतोत्साहाभ्याम् gatotsāhābhyām
गतोत्साहाभ्यः gatotsāhābhyaḥ
Genitive गतोत्साहायाः gatotsāhāyāḥ
गतोत्साहयोः gatotsāhayoḥ
गतोत्साहानाम् gatotsāhānām
Locative गतोत्साहायाम् gatotsāhāyām
गतोत्साहयोः gatotsāhayoḥ
गतोत्साहासु gatotsāhāsu