Sanskrit tools

Sanskrit declension


Declension of गतिहीन gatihīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतिहीनः gatihīnaḥ
गतिहीनौ gatihīnau
गतिहीनाः gatihīnāḥ
Vocative गतिहीन gatihīna
गतिहीनौ gatihīnau
गतिहीनाः gatihīnāḥ
Accusative गतिहीनम् gatihīnam
गतिहीनौ gatihīnau
गतिहीनान् gatihīnān
Instrumental गतिहीनेन gatihīnena
गतिहीनाभ्याम् gatihīnābhyām
गतिहीनैः gatihīnaiḥ
Dative गतिहीनाय gatihīnāya
गतिहीनाभ्याम् gatihīnābhyām
गतिहीनेभ्यः gatihīnebhyaḥ
Ablative गतिहीनात् gatihīnāt
गतिहीनाभ्याम् gatihīnābhyām
गतिहीनेभ्यः gatihīnebhyaḥ
Genitive गतिहीनस्य gatihīnasya
गतिहीनयोः gatihīnayoḥ
गतिहीनानाम् gatihīnānām
Locative गतिहीने gatihīne
गतिहीनयोः gatihīnayoḥ
गतिहीनेषु gatihīneṣu