Sanskrit tools

Sanskrit declension


Declension of गत्वर gatvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गत्वरम् gatvaram
गत्वरे gatvare
गत्वराणि gatvarāṇi
Vocative गत्वर gatvara
गत्वरे gatvare
गत्वराणि gatvarāṇi
Accusative गत्वरम् gatvaram
गत्वरे gatvare
गत्वराणि gatvarāṇi
Instrumental गत्वरेण gatvareṇa
गत्वराभ्याम् gatvarābhyām
गत्वरैः gatvaraiḥ
Dative गत्वराय gatvarāya
गत्वराभ्याम् gatvarābhyām
गत्वरेभ्यः gatvarebhyaḥ
Ablative गत्वरात् gatvarāt
गत्वराभ्याम् gatvarābhyām
गत्वरेभ्यः gatvarebhyaḥ
Genitive गत्वरस्य gatvarasya
गत्वरयोः gatvarayoḥ
गत्वराणाम् gatvarāṇām
Locative गत्वरे gatvare
गत्वरयोः gatvarayoḥ
गत्वरेषु gatvareṣu