| Singular | Dual | Plural |
Nominative |
गन्तव्या
gantavyā
|
गन्तव्ये
gantavye
|
गन्तव्याः
gantavyāḥ
|
Vocative |
गन्तव्ये
gantavye
|
गन्तव्ये
gantavye
|
गन्तव्याः
gantavyāḥ
|
Accusative |
गन्तव्याम्
gantavyām
|
गन्तव्ये
gantavye
|
गन्तव्याः
gantavyāḥ
|
Instrumental |
गन्तव्यया
gantavyayā
|
गन्तव्याभ्याम्
gantavyābhyām
|
गन्तव्याभिः
gantavyābhiḥ
|
Dative |
गन्तव्यायै
gantavyāyai
|
गन्तव्याभ्याम्
gantavyābhyām
|
गन्तव्याभ्यः
gantavyābhyaḥ
|
Ablative |
गन्तव्यायाः
gantavyāyāḥ
|
गन्तव्याभ्याम्
gantavyābhyām
|
गन्तव्याभ्यः
gantavyābhyaḥ
|
Genitive |
गन्तव्यायाः
gantavyāyāḥ
|
गन्तव्ययोः
gantavyayoḥ
|
गन्तव्यानाम्
gantavyānām
|
Locative |
गन्तव्यायाम्
gantavyāyām
|
गन्तव्ययोः
gantavyayoḥ
|
गन्तव्यासु
gantavyāsu
|