Sanskrit tools

Sanskrit declension


Declension of गन्तव्या gantavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्तव्या gantavyā
गन्तव्ये gantavye
गन्तव्याः gantavyāḥ
Vocative गन्तव्ये gantavye
गन्तव्ये gantavye
गन्तव्याः gantavyāḥ
Accusative गन्तव्याम् gantavyām
गन्तव्ये gantavye
गन्तव्याः gantavyāḥ
Instrumental गन्तव्यया gantavyayā
गन्तव्याभ्याम् gantavyābhyām
गन्तव्याभिः gantavyābhiḥ
Dative गन्तव्यायै gantavyāyai
गन्तव्याभ्याम् gantavyābhyām
गन्तव्याभ्यः gantavyābhyaḥ
Ablative गन्तव्यायाः gantavyāyāḥ
गन्तव्याभ्याम् gantavyābhyām
गन्तव्याभ्यः gantavyābhyaḥ
Genitive गन्तव्यायाः gantavyāyāḥ
गन्तव्ययोः gantavyayoḥ
गन्तव्यानाम् gantavyānām
Locative गन्तव्यायाम् gantavyāyām
गन्तव्ययोः gantavyayoḥ
गन्तव्यासु gantavyāsu