Sanskrit tools

Sanskrit declension


Declension of गन्तव्य gantavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्तव्यम् gantavyam
गन्तव्ये gantavye
गन्तव्यानि gantavyāni
Vocative गन्तव्य gantavya
गन्तव्ये gantavye
गन्तव्यानि gantavyāni
Accusative गन्तव्यम् gantavyam
गन्तव्ये gantavye
गन्तव्यानि gantavyāni
Instrumental गन्तव्येन gantavyena
गन्तव्याभ्याम् gantavyābhyām
गन्तव्यैः gantavyaiḥ
Dative गन्तव्याय gantavyāya
गन्तव्याभ्याम् gantavyābhyām
गन्तव्येभ्यः gantavyebhyaḥ
Ablative गन्तव्यात् gantavyāt
गन्तव्याभ्याम् gantavyābhyām
गन्तव्येभ्यः gantavyebhyaḥ
Genitive गन्तव्यस्य gantavyasya
गन्तव्ययोः gantavyayoḥ
गन्तव्यानाम् gantavyānām
Locative गन्तव्ये gantavye
गन्तव्ययोः gantavyayoḥ
गन्तव्येषु gantavyeṣu