| Singular | Dual | Plural |
Nominative |
अंसफलकम्
aṁsaphalakam
|
अंसफलके
aṁsaphalake
|
अंसफलकानि
aṁsaphalakāni
|
Vocative |
अंसफलक
aṁsaphalaka
|
अंसफलके
aṁsaphalake
|
अंसफलकानि
aṁsaphalakāni
|
Accusative |
अंसफलकम्
aṁsaphalakam
|
अंसफलके
aṁsaphalake
|
अंसफलकानि
aṁsaphalakāni
|
Instrumental |
अंसफलकेन
aṁsaphalakena
|
अंसफलकाभ्याम्
aṁsaphalakābhyām
|
अंसफलकैः
aṁsaphalakaiḥ
|
Dative |
अंसफलकाय
aṁsaphalakāya
|
अंसफलकाभ्याम्
aṁsaphalakābhyām
|
अंसफलकेभ्यः
aṁsaphalakebhyaḥ
|
Ablative |
अंसफलकात्
aṁsaphalakāt
|
अंसफलकाभ्याम्
aṁsaphalakābhyām
|
अंसफलकेभ्यः
aṁsaphalakebhyaḥ
|
Genitive |
अंसफलकस्य
aṁsaphalakasya
|
अंसफलकयोः
aṁsaphalakayoḥ
|
अंसफलकानाम्
aṁsaphalakānām
|
Locative |
अंसफलके
aṁsaphalake
|
अंसफलकयोः
aṁsaphalakayoḥ
|
अंसफलकेषु
aṁsaphalakeṣu
|