Sanskrit tools

Sanskrit declension


Declension of गलचर्मन् galacarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative गलचर्म galacarma
गलचर्मणी galacarmaṇī
गलचर्माणि galacarmāṇi
Vocative गलचर्म galacarma
गलचर्मन् galacarman
गलचर्मणी galacarmaṇī
गलचर्माणि galacarmāṇi
Accusative गलचर्म galacarma
गलचर्मणी galacarmaṇī
गलचर्माणि galacarmāṇi
Instrumental गलचर्मणा galacarmaṇā
गलचर्मभ्याम् galacarmabhyām
गलचर्मभिः galacarmabhiḥ
Dative गलचर्मणे galacarmaṇe
गलचर्मभ्याम् galacarmabhyām
गलचर्मभ्यः galacarmabhyaḥ
Ablative गलचर्मणः galacarmaṇaḥ
गलचर्मभ्याम् galacarmabhyām
गलचर्मभ्यः galacarmabhyaḥ
Genitive गलचर्मणः galacarmaṇaḥ
गलचर्मणोः galacarmaṇoḥ
गलचर्मणाम् galacarmaṇām
Locative गलचर्मणि galacarmaṇi
गलचर्मणोः galacarmaṇoḥ
गलचर्मसु galacarmasu