Singular | Dual | Plural | |
Nominative |
गलचर्म
galacarma |
गलचर्मणी
galacarmaṇī |
गलचर्माणि
galacarmāṇi |
Vocative |
गलचर्म
galacarma गलचर्मन् galacarman |
गलचर्मणी
galacarmaṇī |
गलचर्माणि
galacarmāṇi |
Accusative |
गलचर्म
galacarma |
गलचर्मणी
galacarmaṇī |
गलचर्माणि
galacarmāṇi |
Instrumental |
गलचर्मणा
galacarmaṇā |
गलचर्मभ्याम्
galacarmabhyām |
गलचर्मभिः
galacarmabhiḥ |
Dative |
गलचर्मणे
galacarmaṇe |
गलचर्मभ्याम्
galacarmabhyām |
गलचर्मभ्यः
galacarmabhyaḥ |
Ablative |
गलचर्मणः
galacarmaṇaḥ |
गलचर्मभ्याम्
galacarmabhyām |
गलचर्मभ्यः
galacarmabhyaḥ |
Genitive |
गलचर्मणः
galacarmaṇaḥ |
गलचर्मणोः
galacarmaṇoḥ |
गलचर्मणाम्
galacarmaṇām |
Locative |
गलचर्मणि
galacarmaṇi |
गलचर्मणोः
galacarmaṇoḥ |
गलचर्मसु
galacarmasu |