| Singular | Dual | Plural |
Nominative |
गलविद्रधिः
galavidradhiḥ
|
गलविद्रधी
galavidradhī
|
गलविद्रधयः
galavidradhayaḥ
|
Vocative |
गलविद्रधे
galavidradhe
|
गलविद्रधी
galavidradhī
|
गलविद्रधयः
galavidradhayaḥ
|
Accusative |
गलविद्रधिम्
galavidradhim
|
गलविद्रधी
galavidradhī
|
गलविद्रधीन्
galavidradhīn
|
Instrumental |
गलविद्रधिना
galavidradhinā
|
गलविद्रधिभ्याम्
galavidradhibhyām
|
गलविद्रधिभिः
galavidradhibhiḥ
|
Dative |
गलविद्रधये
galavidradhaye
|
गलविद्रधिभ्याम्
galavidradhibhyām
|
गलविद्रधिभ्यः
galavidradhibhyaḥ
|
Ablative |
गलविद्रधेः
galavidradheḥ
|
गलविद्रधिभ्याम्
galavidradhibhyām
|
गलविद्रधिभ्यः
galavidradhibhyaḥ
|
Genitive |
गलविद्रधेः
galavidradheḥ
|
गलविद्रध्योः
galavidradhyoḥ
|
गलविद्रधीनाम्
galavidradhīnām
|
Locative |
गलविद्रधौ
galavidradhau
|
गलविद्रध्योः
galavidradhyoḥ
|
गलविद्रधिषु
galavidradhiṣu
|