Sanskrit tools

Sanskrit declension


Declension of गलहस्त galahasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गलहस्तः galahastaḥ
गलहस्तौ galahastau
गलहस्ताः galahastāḥ
Vocative गलहस्त galahasta
गलहस्तौ galahastau
गलहस्ताः galahastāḥ
Accusative गलहस्तम् galahastam
गलहस्तौ galahastau
गलहस्तान् galahastān
Instrumental गलहस्तेन galahastena
गलहस्ताभ्याम् galahastābhyām
गलहस्तैः galahastaiḥ
Dative गलहस्ताय galahastāya
गलहस्ताभ्याम् galahastābhyām
गलहस्तेभ्यः galahastebhyaḥ
Ablative गलहस्तात् galahastāt
गलहस्ताभ्याम् galahastābhyām
गलहस्तेभ्यः galahastebhyaḥ
Genitive गलहस्तस्य galahastasya
गलहस्तयोः galahastayoḥ
गलहस्तानाम् galahastānām
Locative गलहस्ते galahaste
गलहस्तयोः galahastayoḥ
गलहस्तेषु galahasteṣu