Sanskrit tools

Sanskrit declension


Declension of गलहस्तित galahastita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गलहस्तितः galahastitaḥ
गलहस्तितौ galahastitau
गलहस्तिताः galahastitāḥ
Vocative गलहस्तित galahastita
गलहस्तितौ galahastitau
गलहस्तिताः galahastitāḥ
Accusative गलहस्तितम् galahastitam
गलहस्तितौ galahastitau
गलहस्तितान् galahastitān
Instrumental गलहस्तितेन galahastitena
गलहस्तिताभ्याम् galahastitābhyām
गलहस्तितैः galahastitaiḥ
Dative गलहस्तिताय galahastitāya
गलहस्तिताभ्याम् galahastitābhyām
गलहस्तितेभ्यः galahastitebhyaḥ
Ablative गलहस्तितात् galahastitāt
गलहस्तिताभ्याम् galahastitābhyām
गलहस्तितेभ्यः galahastitebhyaḥ
Genitive गलहस्तितस्य galahastitasya
गलहस्तितयोः galahastitayoḥ
गलहस्तितानाम् galahastitānām
Locative गलहस्तिते galahastite
गलहस्तितयोः galahastitayoḥ
गलहस्तितेषु galahastiteṣu