Sanskrit tools

Sanskrit declension


Declension of गलहस्तिता galahastitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गलहस्तिता galahastitā
गलहस्तिते galahastite
गलहस्तिताः galahastitāḥ
Vocative गलहस्तिते galahastite
गलहस्तिते galahastite
गलहस्तिताः galahastitāḥ
Accusative गलहस्तिताम् galahastitām
गलहस्तिते galahastite
गलहस्तिताः galahastitāḥ
Instrumental गलहस्तितया galahastitayā
गलहस्तिताभ्याम् galahastitābhyām
गलहस्तिताभिः galahastitābhiḥ
Dative गलहस्तितायै galahastitāyai
गलहस्तिताभ्याम् galahastitābhyām
गलहस्तिताभ्यः galahastitābhyaḥ
Ablative गलहस्तितायाः galahastitāyāḥ
गलहस्तिताभ्याम् galahastitābhyām
गलहस्तिताभ्यः galahastitābhyaḥ
Genitive गलहस्तितायाः galahastitāyāḥ
गलहस्तितयोः galahastitayoḥ
गलहस्तितानाम् galahastitānām
Locative गलहस्तितायाम् galahastitāyām
गलहस्तितयोः galahastitayoḥ
गलहस्तितासु galahastitāsu