Singular | Dual | Plural | |
Nominative |
गलितः
galitaḥ |
गलितौ
galitau |
गलिताः
galitāḥ |
Vocative |
गलित
galita |
गलितौ
galitau |
गलिताः
galitāḥ |
Accusative |
गलितम्
galitam |
गलितौ
galitau |
गलितान्
galitān |
Instrumental |
गलितेन
galitena |
गलिताभ्याम्
galitābhyām |
गलितैः
galitaiḥ |
Dative |
गलिताय
galitāya |
गलिताभ्याम्
galitābhyām |
गलितेभ्यः
galitebhyaḥ |
Ablative |
गलितात्
galitāt |
गलिताभ्याम्
galitābhyām |
गलितेभ्यः
galitebhyaḥ |
Genitive |
गलितस्य
galitasya |
गलितयोः
galitayoḥ |
गलितानाम्
galitānām |
Locative |
गलिते
galite |
गलितयोः
galitayoḥ |
गलितेषु
galiteṣu |