Sanskrit tools

Sanskrit declension


Declension of गलित galita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गलितः galitaḥ
गलितौ galitau
गलिताः galitāḥ
Vocative गलित galita
गलितौ galitau
गलिताः galitāḥ
Accusative गलितम् galitam
गलितौ galitau
गलितान् galitān
Instrumental गलितेन galitena
गलिताभ्याम् galitābhyām
गलितैः galitaiḥ
Dative गलिताय galitāya
गलिताभ्याम् galitābhyām
गलितेभ्यः galitebhyaḥ
Ablative गलितात् galitāt
गलिताभ्याम् galitābhyām
गलितेभ्यः galitebhyaḥ
Genitive गलितस्य galitasya
गलितयोः galitayoḥ
गलितानाम् galitānām
Locative गलिते galite
गलितयोः galitayoḥ
गलितेषु galiteṣu