Singular | Dual | Plural | |
Nominative |
गलिता
galitā |
गलिते
galite |
गलिताः
galitāḥ |
Vocative |
गलिते
galite |
गलिते
galite |
गलिताः
galitāḥ |
Accusative |
गलिताम्
galitām |
गलिते
galite |
गलिताः
galitāḥ |
Instrumental |
गलितया
galitayā |
गलिताभ्याम्
galitābhyām |
गलिताभिः
galitābhiḥ |
Dative |
गलितायै
galitāyai |
गलिताभ्याम्
galitābhyām |
गलिताभ्यः
galitābhyaḥ |
Ablative |
गलितायाः
galitāyāḥ |
गलिताभ्याम्
galitābhyām |
गलिताभ्यः
galitābhyaḥ |
Genitive |
गलितायाः
galitāyāḥ |
गलितयोः
galitayoḥ |
गलितानाम्
galitānām |
Locative |
गलितायाम्
galitāyām |
गलितयोः
galitayoḥ |
गलितासु
galitāsu |