Sanskrit tools

Sanskrit declension


Declension of गलिता galitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गलिता galitā
गलिते galite
गलिताः galitāḥ
Vocative गलिते galite
गलिते galite
गलिताः galitāḥ
Accusative गलिताम् galitām
गलिते galite
गलिताः galitāḥ
Instrumental गलितया galitayā
गलिताभ्याम् galitābhyām
गलिताभिः galitābhiḥ
Dative गलितायै galitāyai
गलिताभ्याम् galitābhyām
गलिताभ्यः galitābhyaḥ
Ablative गलितायाः galitāyāḥ
गलिताभ्याम् galitābhyām
गलिताभ्यः galitābhyaḥ
Genitive गलितायाः galitāyāḥ
गलितयोः galitayoḥ
गलितानाम् galitānām
Locative गलितायाम् galitāyām
गलितयोः galitayoḥ
गलितासु galitāsu