Sanskrit tools

Sanskrit declension


Declension of गलुन्त galunta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गलुन्तः galuntaḥ
गलुन्तौ galuntau
गलुन्ताः galuntāḥ
Vocative गलुन्त galunta
गलुन्तौ galuntau
गलुन्ताः galuntāḥ
Accusative गलुन्तम् galuntam
गलुन्तौ galuntau
गलुन्तान् galuntān
Instrumental गलुन्तेन galuntena
गलुन्ताभ्याम् galuntābhyām
गलुन्तैः galuntaiḥ
Dative गलुन्ताय galuntāya
गलुन्ताभ्याम् galuntābhyām
गलुन्तेभ्यः galuntebhyaḥ
Ablative गलुन्तात् galuntāt
गलुन्ताभ्याम् galuntābhyām
गलुन्तेभ्यः galuntebhyaḥ
Genitive गलुन्तस्य galuntasya
गलुन्तयोः galuntayoḥ
गलुन्तानाम् galuntānām
Locative गलुन्ते galunte
गलुन्तयोः galuntayoḥ
गलुन्तेषु galunteṣu