| Singular | Dual | Plural |
Nominative |
गल्लोपधानीयम्
gallopadhānīyam
|
गल्लोपधानीये
gallopadhānīye
|
गल्लोपधानीयानि
gallopadhānīyāni
|
Vocative |
गल्लोपधानीय
gallopadhānīya
|
गल्लोपधानीये
gallopadhānīye
|
गल्लोपधानीयानि
gallopadhānīyāni
|
Accusative |
गल्लोपधानीयम्
gallopadhānīyam
|
गल्लोपधानीये
gallopadhānīye
|
गल्लोपधानीयानि
gallopadhānīyāni
|
Instrumental |
गल्लोपधानीयेन
gallopadhānīyena
|
गल्लोपधानीयाभ्याम्
gallopadhānīyābhyām
|
गल्लोपधानीयैः
gallopadhānīyaiḥ
|
Dative |
गल्लोपधानीयाय
gallopadhānīyāya
|
गल्लोपधानीयाभ्याम्
gallopadhānīyābhyām
|
गल्लोपधानीयेभ्यः
gallopadhānīyebhyaḥ
|
Ablative |
गल्लोपधानीयात्
gallopadhānīyāt
|
गल्लोपधानीयाभ्याम्
gallopadhānīyābhyām
|
गल्लोपधानीयेभ्यः
gallopadhānīyebhyaḥ
|
Genitive |
गल्लोपधानीयस्य
gallopadhānīyasya
|
गल्लोपधानीययोः
gallopadhānīyayoḥ
|
गल्लोपधानीयानाम्
gallopadhānīyānām
|
Locative |
गल्लोपधानीये
gallopadhānīye
|
गल्लोपधानीययोः
gallopadhānīyayoḥ
|
गल्लोपधानीयेषु
gallopadhānīyeṣu
|