Sanskrit tools

Sanskrit declension


Declension of गविष gaviṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गविषः gaviṣaḥ
गविषौ gaviṣau
गविषाः gaviṣāḥ
Vocative गविष gaviṣa
गविषौ gaviṣau
गविषाः gaviṣāḥ
Accusative गविषम् gaviṣam
गविषौ gaviṣau
गविषान् gaviṣān
Instrumental गविषेण gaviṣeṇa
गविषाभ्याम् gaviṣābhyām
गविषैः gaviṣaiḥ
Dative गविषाय gaviṣāya
गविषाभ्याम् gaviṣābhyām
गविषेभ्यः gaviṣebhyaḥ
Ablative गविषात् gaviṣāt
गविषाभ्याम् gaviṣābhyām
गविषेभ्यः gaviṣebhyaḥ
Genitive गविषस्य gaviṣasya
गविषयोः gaviṣayoḥ
गविषाणाम् gaviṣāṇām
Locative गविषे gaviṣe
गविषयोः gaviṣayoḥ
गविषेषु gaviṣeṣu