Singular | Dual | Plural | |
Nominative |
गविषः
gaviṣaḥ |
गविषौ
gaviṣau |
गविषाः
gaviṣāḥ |
Vocative |
गविष
gaviṣa |
गविषौ
gaviṣau |
गविषाः
gaviṣāḥ |
Accusative |
गविषम्
gaviṣam |
गविषौ
gaviṣau |
गविषान्
gaviṣān |
Instrumental |
गविषेण
gaviṣeṇa |
गविषाभ्याम्
gaviṣābhyām |
गविषैः
gaviṣaiḥ |
Dative |
गविषाय
gaviṣāya |
गविषाभ्याम्
gaviṣābhyām |
गविषेभ्यः
gaviṣebhyaḥ |
Ablative |
गविषात्
gaviṣāt |
गविषाभ्याम्
gaviṣābhyām |
गविषेभ्यः
gaviṣebhyaḥ |
Genitive |
गविषस्य
gaviṣasya |
गविषयोः
gaviṣayoḥ |
गविषाणाम्
gaviṣāṇām |
Locative |
गविषे
gaviṣe |
गविषयोः
gaviṣayoḥ |
गविषेषु
gaviṣeṣu |