Sanskrit tools

Sanskrit declension


Declension of गविष्टि gaviṣṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गविष्टिः gaviṣṭiḥ
गविष्टी gaviṣṭī
गविष्टयः gaviṣṭayaḥ
Vocative गविष्टे gaviṣṭe
गविष्टी gaviṣṭī
गविष्टयः gaviṣṭayaḥ
Accusative गविष्टिम् gaviṣṭim
गविष्टी gaviṣṭī
गविष्टीन् gaviṣṭīn
Instrumental गविष्टिना gaviṣṭinā
गविष्टिभ्याम् gaviṣṭibhyām
गविष्टिभिः gaviṣṭibhiḥ
Dative गविष्टये gaviṣṭaye
गविष्टिभ्याम् gaviṣṭibhyām
गविष्टिभ्यः gaviṣṭibhyaḥ
Ablative गविष्टेः gaviṣṭeḥ
गविष्टिभ्याम् gaviṣṭibhyām
गविष्टिभ्यः gaviṣṭibhyaḥ
Genitive गविष्टेः gaviṣṭeḥ
गविष्ट्योः gaviṣṭyoḥ
गविष्टीनाम् gaviṣṭīnām
Locative गविष्टौ gaviṣṭau
गविष्ट्योः gaviṣṭyoḥ
गविष्टिषु gaviṣṭiṣu