Sanskrit tools

Sanskrit declension


Declension of गविष्टि gaviṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गविष्टि gaviṣṭi
गविष्टिनी gaviṣṭinī
गविष्टीनि gaviṣṭīni
Vocative गविष्टे gaviṣṭe
गविष्टि gaviṣṭi
गविष्टिनी gaviṣṭinī
गविष्टीनि gaviṣṭīni
Accusative गविष्टि gaviṣṭi
गविष्टिनी gaviṣṭinī
गविष्टीनि gaviṣṭīni
Instrumental गविष्टिना gaviṣṭinā
गविष्टिभ्याम् gaviṣṭibhyām
गविष्टिभिः gaviṣṭibhiḥ
Dative गविष्टिने gaviṣṭine
गविष्टिभ्याम् gaviṣṭibhyām
गविष्टिभ्यः gaviṣṭibhyaḥ
Ablative गविष्टिनः gaviṣṭinaḥ
गविष्टिभ्याम् gaviṣṭibhyām
गविष्टिभ्यः gaviṣṭibhyaḥ
Genitive गविष्टिनः gaviṣṭinaḥ
गविष्टिनोः gaviṣṭinoḥ
गविष्टीनाम् gaviṣṭīnām
Locative गविष्टिनि gaviṣṭini
गविष्टिनोः gaviṣṭinoḥ
गविष्टिषु gaviṣṭiṣu