Sanskrit tools

Sanskrit declension


Declension of गवीश्वर gavīśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवीश्वरः gavīśvaraḥ
गवीश्वरौ gavīśvarau
गवीश्वराः gavīśvarāḥ
Vocative गवीश्वर gavīśvara
गवीश्वरौ gavīśvarau
गवीश्वराः gavīśvarāḥ
Accusative गवीश्वरम् gavīśvaram
गवीश्वरौ gavīśvarau
गवीश्वरान् gavīśvarān
Instrumental गवीश्वरेण gavīśvareṇa
गवीश्वराभ्याम् gavīśvarābhyām
गवीश्वरैः gavīśvaraiḥ
Dative गवीश्वराय gavīśvarāya
गवीश्वराभ्याम् gavīśvarābhyām
गवीश्वरेभ्यः gavīśvarebhyaḥ
Ablative गवीश्वरात् gavīśvarāt
गवीश्वराभ्याम् gavīśvarābhyām
गवीश्वरेभ्यः gavīśvarebhyaḥ
Genitive गवीश्वरस्य gavīśvarasya
गवीश्वरयोः gavīśvarayoḥ
गवीश्वराणाम् gavīśvarāṇām
Locative गवीश्वरे gavīśvare
गवीश्वरयोः gavīśvarayoḥ
गवीश्वरेषु gavīśvareṣu