Sanskrit tools

Sanskrit declension


Declension of गवेष gaveṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवेषम् gaveṣam
गवेषे gaveṣe
गवेषाणि gaveṣāṇi
Vocative गवेष gaveṣa
गवेषे gaveṣe
गवेषाणि gaveṣāṇi
Accusative गवेषम् gaveṣam
गवेषे gaveṣe
गवेषाणि gaveṣāṇi
Instrumental गवेषेण gaveṣeṇa
गवेषाभ्याम् gaveṣābhyām
गवेषैः gaveṣaiḥ
Dative गवेषाय gaveṣāya
गवेषाभ्याम् gaveṣābhyām
गवेषेभ्यः gaveṣebhyaḥ
Ablative गवेषात् gaveṣāt
गवेषाभ्याम् gaveṣābhyām
गवेषेभ्यः gaveṣebhyaḥ
Genitive गवेषस्य gaveṣasya
गवेषयोः gaveṣayoḥ
गवेषाणाम् gaveṣāṇām
Locative गवेषे gaveṣe
गवेषयोः gaveṣayoḥ
गवेषेषु gaveṣeṣu