Sanskrit tools

Sanskrit declension


Declension of गवेषणा gaveṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवेषणा gaveṣaṇā
गवेषणे gaveṣaṇe
गवेषणाः gaveṣaṇāḥ
Vocative गवेषणे gaveṣaṇe
गवेषणे gaveṣaṇe
गवेषणाः gaveṣaṇāḥ
Accusative गवेषणाम् gaveṣaṇām
गवेषणे gaveṣaṇe
गवेषणाः gaveṣaṇāḥ
Instrumental गवेषणया gaveṣaṇayā
गवेषणाभ्याम् gaveṣaṇābhyām
गवेषणाभिः gaveṣaṇābhiḥ
Dative गवेषणायै gaveṣaṇāyai
गवेषणाभ्याम् gaveṣaṇābhyām
गवेषणाभ्यः gaveṣaṇābhyaḥ
Ablative गवेषणायाः gaveṣaṇāyāḥ
गवेषणाभ्याम् gaveṣaṇābhyām
गवेषणाभ्यः gaveṣaṇābhyaḥ
Genitive गवेषणायाः gaveṣaṇāyāḥ
गवेषणयोः gaveṣaṇayoḥ
गवेषणानाम् gaveṣaṇānām
Locative गवेषणायाम् gaveṣaṇāyām
गवेषणयोः gaveṣaṇayoḥ
गवेषणासु gaveṣaṇāsu