Sanskrit tools

Sanskrit declension


Declension of गवेषित gaveṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवेषितम् gaveṣitam
गवेषिते gaveṣite
गवेषितानि gaveṣitāni
Vocative गवेषित gaveṣita
गवेषिते gaveṣite
गवेषितानि gaveṣitāni
Accusative गवेषितम् gaveṣitam
गवेषिते gaveṣite
गवेषितानि gaveṣitāni
Instrumental गवेषितेन gaveṣitena
गवेषिताभ्याम् gaveṣitābhyām
गवेषितैः gaveṣitaiḥ
Dative गवेषिताय gaveṣitāya
गवेषिताभ्याम् gaveṣitābhyām
गवेषितेभ्यः gaveṣitebhyaḥ
Ablative गवेषितात् gaveṣitāt
गवेषिताभ्याम् gaveṣitābhyām
गवेषितेभ्यः gaveṣitebhyaḥ
Genitive गवेषितस्य gaveṣitasya
गवेषितयोः gaveṣitayoḥ
गवेषितानाम् gaveṣitānām
Locative गवेषिते gaveṣite
गवेषितयोः gaveṣitayoḥ
गवेषितेषु gaveṣiteṣu